अक्षभङ्ग
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Vedic Rituals Hindi
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अक्षभङ्ग पु.
(अक्षस्य भङ्गः) (रथ की) धुरी का टूटना गो.गृ.सू. 2.4.3 (टिप्पणी-अक्षः रथचक्रम्; विवाह में भर्तृगृहगमन का प्रसङ्ग)।