अक्षय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षयः त्रि, (नास्ति क्षयो यस्य सः । बहुब्रीहिः ।) क्षयरहितः । अव्ययः । कल्पान्तस्थायी । यथा -- “अक्षराणि फलान्याहुरमरांस्त्रिदशानिव । कल्पान्तस्थानसम्बन्धान्नजन्या नाशवर्ज्जिनः” ॥ इति मीमांसककारिका ॥ अपि च । भविष्य- पुराणं । “चतुर्द्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः । योऽब्दमेकं न भुञ्जोत शिवार्च्चनपरो नरः ॥ यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनां । तत् पण्यं सफलं तस्य शिवलोकञ्च गच्छति” ॥ इति तिथ्यादितत्त्वं ॥ * ॥ पापपुण्याक्षयजनक- योगविशेषः । यथा ज्योतिषे, -- “सोमवारेऽप्यमावास्या आदित्याहे तु सप्तमी । चतुर्थ्यङ्गारवारे तु अष्टमी च वृहस्पतौ ॥ अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः । षष्टिजन्मसहस्राणि प्रति जन्म तदक्षयं” ॥ इति तिथ्यादितत्त्वं ॥ (अनन्तः । अक्षयकालाभि- मानी । अः वासुदेवः तस्मिन् क्षयो निवासोऽस्य इति व्युत्पत्त्या ब्रह्मणिष्ठः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय¦ त्रि॰ नास्ति क्षयोऽस्य। क्षयरहिते सर्व्वदा वर्त्तमाने
“गयायामक्षयवटे पितॄणां दत्तमक्षयमिति” वायुपुराणम्
“अभिजिद्रोहिणोदये यदत्र दीयते जन्तोस्तदक्षयमुदा-हृतमिति” स्मृतिः। परमात्मनि पु॰। क्षयोवासः,तच्छून्ये अनिकेतने संन्यासिनि, दरिद्रे च। अक्षयं पुण्य-मत्रास्ति अच्। अक्षयपुण्यसाधने तिथिभेदे च
“अमा वैसोमवारेण रविवारेण सप्तमी। चतुर्थी भौमवारेण अक्ष-यादपि चाक्षयेति” भविष्यपुराणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय¦ mfn. (-यः-या-यं) Durable, permanent, imperishable. f. (-या) The seventh day of a lunar month, which happens on a Sunday or Monday, and the fourth, which falls on a Wednesday. E. अ neg. and क्ष to waste or decay, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय [akṣaya], a. [नास्ति क्षयो यस्य]

Undecaying, exempt from decay, imperishable, undying, unfailing, inexhaustible; सदोपयोगे$पि गुरुस्त्वमक्षयो निधिः Śi 1.28; स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता Ms.3.79; यज्ञनिर्वृत्तिमक्षयां 4.23; गया- यामक्षयवटे पितॄणां दत्तमक्षयं Vāyu P.; त्रिसाधना शक्तिरिवार्थमक्षयं R.3. 13; मुनिभिः सार्धमक्षयैः Rām.7.18.12; Mb.9.176.

Poor, without house or habitation, such as a hermit or संन्यासिन् (क्षयो वासः तच्छून्यः अनिकेतनः संन्यासी दरिद्रो वा.)

यः The Supreme Spirit परमात्मन्.

N. of the 2th year in the cycle of Jupiter. -या [अक्षयं पुण्यं यत्रास्ति-अच्] N. of a day which is said to confer undying religious merit; अमैव सोमवारेण रविवारेण सप्तमी । चतुर्थी भौमवारेण अक्षयादपि चाक्षया. -Comp. -गुणः, -पुरुहूतः Śiva (possessing imperishable qualities). -तृतीया the festival falling on the �1third day of the bright half of Vaiśākha (the first day of (सत्ययुग), which is said to secure permanence to all actions performed on that day (वैशाखे मासि राजेन्द्र शुक्ल- पक्षे तृतीयिका । अक्षया सा तिथिः प्रोक्ता कृत्तिकारोहिणीयुता ॥ तस्यां दानादिकं सर्वपक्षयं समुदाहृतम्). -नीवी f. a permanent endowment. Buddhist Inser. -मतिः name of a Buddhist.-लोकः the heaven.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय/ अ-क्षय mf( आ)n. exempt from decay , undecaying

अक्षय/ अ-क्षय m. N. of the twentieth year in the cycle of Jupiter

अक्षय/ अ-क्षय m. N. of a mountain Hariv.

"https://sa.wiktionary.org/w/index.php?title=अक्षय&oldid=483861" इत्यस्माद् प्रतिप्राप्तम्