अक्षयाललिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षयाललिता [akṣayālalitā], N. of a festival observed by women on the 7th day of the dark half of Bhādra (?).

"https://sa.wiktionary.org/w/index.php?title=अक्षयाललिता&oldid=194064" इत्यस्माद् प्रतिप्राप्तम्