अक्षरचञ्चु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षर(चु)चञ्चु¦ त्रि॰ अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर + चु(च)ञ्चुप्। लेखनाजीवके।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचञ्चु/ अ-क्षर--चञ्चु m. " clever in writing " , a scribe L.

"https://sa.wiktionary.org/w/index.php?title=अक्षरचञ्चु&oldid=483880" इत्यस्माद् प्रतिप्राप्तम्