अक्षरश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरशः [akṣaraśḥ], adv. [अक्षरमक्षरमिति वीप्सार्थकारके शस्]

Syllable by syllable.

To the very letter; literally.

"https://sa.wiktionary.org/w/index.php?title=अक्षरश&oldid=194093" इत्यस्माद् प्रतिप्राप्तम्