अक्षरसधातु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरसधातु वि.
प्राथमिक=मूल ऋक् के न्यून पादों में अक्षर (अक्षरों) की एक वृद्धि से युक्त (साम) ला.श्रौ.सू. 7.9.8।

"https://sa.wiktionary.org/w/index.php?title=अक्षरसधातु&oldid=475209" इत्यस्माद् प्रतिप्राप्तम्