अक्षरोपधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरोपधान न.
(सामगान में साम-योनि की ऋचा के न्यून पादों के साथ साम-गान में) (अतिरिक्त) अक्षरों को डालना, ला.श्रौ.सू. 7.9.8; द्रा.श्रौ.सू. 2०.4.1०।

"https://sa.wiktionary.org/w/index.php?title=अक्षरोपधान&oldid=475211" इत्यस्माद् प्रतिप्राप्तम्