अक्षवृत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवृत्त¦ न॰ अक्षं राशिचक्ररूपं वृत्तं वेष्टनाकारं कोणशून्यं क्षेत्रम्। राशिचक्ररूपे वृत्तक्षेत्रे। अक्षे पाशकक्रीडायां वृत्तः व्यापृतः

७ त॰। पाशकक्रीडासक्ते
“यदक्ष-वृत्तमनु दत्तं न एतदिति” श्रुतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवृत्त/ अक्ष--वृत्त mfn. anything that happens in gambling.

"https://sa.wiktionary.org/w/index.php?title=अक्षवृत्त&oldid=483905" इत्यस्माद् प्रतिप्राप्तम्