अक्षवेला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवेला स्त्री.
सोम गाड़ी की धुरा की सीमा (मर्यादा) के भीतर एक स्थान ‘तम् इन्द्रापर्वत इति अक्षवेलायां जपित्वा’, शा.श्रौ.सू. 1०.21.14 (टी. तदुद्देश इत्यर्थः); कैलण्ड; धुरा का स्थान।

"https://sa.wiktionary.org/w/index.php?title=अक्षवेला&oldid=475214" इत्यस्माद् प्रतिप्राप्तम्