अक्षसूत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षसूत्रम् क्ली, आक्षाणां सूत्रं माला ।) अक्षमाला । जपमाला । इति जटाधरः । यथा -- “पाणौ कार्म्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः” । इति महावीरचरिते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षसूत्र¦ न॰ अक्षस्य जपमालायाः सूत्रम्। जपमालाश्रयसाधने सूत्रे
“साक्षसूत्रकमण्डलुरिति” पुराणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षसूत्र¦ n. (-त्रं) A rosary, a string of eleocarpus seeds so used. E. अक्ष and सूत्र a thread.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षसूत्र/ अक्ष--सूत्र n. a string or rosary of Eleocarpus seeds.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--given to वामन by Pulaha: adorns Agas- tya, (also अक्षमाला) (s.v.). M. ६१. ३६; २४५. ८७.

"https://sa.wiktionary.org/w/index.php?title=अक्षसूत्र&oldid=424751" इत्यस्माद् प्रतिप्राप्तम्