अक्षानतिक्रमण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षानतिक्रमण न.
(अक्षस्य अनतिक्रमणम्) अक्ष (धुरा) के आगे हविराधान की गाड़ी के दक्षिण) धुरा (अक्ष) के आगे (द्रव के प्यालों) को न लाँघना, का.श्रौ.सू. 14.2.5 (वाजपेय)।

"https://sa.wiktionary.org/w/index.php?title=अक्षानतिक्रमण&oldid=475221" इत्यस्माद् प्रतिप्राप्तम्