अक्षियद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षियद् [akṣiyad], a. [न. त.] Ved. Not decreasing in wealth; destitute of a dwelling, unsettled (?); क्षियन्तं त्वमक्षियन्तं कृणोति Rv.4.17.13.

"https://sa.wiktionary.org/w/index.php?title=अक्षियद्&oldid=194168" इत्यस्माद् प्रतिप्राप्तम्