अक्षिविकूशित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिविकूशित¦ n. (-तं) A glance or side look; one with the eye-lids partly closed. E. अक्षि the eye, and कूशित from कूश to contract, with वि prefixed.

"https://sa.wiktionary.org/w/index.php?title=अक्षिविकूशित&oldid=483939" इत्यस्माद् प्रतिप्राप्तम्