अक्षुध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुध्य¦ त्रि॰ अक्षुधे हितम् अक्षुध् + यत्। क्षुधाभावसाधनेद्रव्ये।
“अक्षुध्या अतृष्यास्ते गृहामास्मद्बिभीतनेति” वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुध्य [akṣudhya], a. [अक्षुधे हितं; अक्षुध्-यत्.] Ved.

That which tends to cause absence of hunger (क्षुधाभावसाधनं द्रव्यम्).

Not liable to hunger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुध्य/ अ-क्षुध्य mfn. not liable to hunger AV.

"https://sa.wiktionary.org/w/index.php?title=अक्षुध्य&oldid=483947" इत्यस्माद् प्रतिप्राप्तम्