अक्षोपाञ्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोपाञ्जन न.
(अक्षस्य उपाञ्जनम्) अक्ष-लेपन का कृत्य, भार.श्रौ.सू. 1०.15.19; का.श्रौ.सू. 6.6.33 (चि.भा.से. घृत- मिश्रित मिट्टी से)।

"https://sa.wiktionary.org/w/index.php?title=अक्षोपाञ्जन&oldid=475237" इत्यस्माद् प्रतिप्राप्तम्