अक्षोभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभः पुं, (न क्षोभ इति नञ्समासः । नास्ति क्षोभो यस्येति वा ।) हस्तिबन्धनस्तम्भः । तत्प- र्य्यायः । आलानं २ शङ्कु ३ । इति त्रिकाण्ड- शेषः ॥ क्षोभरहिते त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ¦ m. (-भः)
1. Firmness, absence of agitation.
2. The post to which an elephant is tied. mfn. (-भः-भा-भं) Unshaken, unagitated, E. अ priv. क्षोभ shaking.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ [akṣōbha], a. [नास्ति क्षोभो यस्य] Not agitated, unmoved.

भः Absence of agitation.

The tying post of an elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ/ अ-क्षोभ mfn. unagitated , unmoved

अक्षोभ/ अ-क्षोभ m. the post to which an elephant is tied , freedom from agitation , imperturbability.

"https://sa.wiktionary.org/w/index.php?title=अक्षोभ&oldid=483955" इत्यस्माद् प्रतिप्राप्तम्