अक्षौहिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षौहिणी स्त्री, (ऊहः समूहः अस्ति अस्या इति इनिः । अक्षाणाम् ऊहिनी । पूर्ब्बपदादिति णत्वम् । अक्षादूहिन्यामिति बृद्धिः ।) सङ्ख्या- विशेषयुक्तसेना । तद्यथा । २१८७० हस्तिनः । २१८७० रथाः । ६५६१० घोटकाः । १०९३५० पदातयः । समुदायेन २१८७०० । तथा चोक्तं । “अक्षौहिण्यामित्यधिकैः सप्तत्यन्ताष्टभिः शतैः । संयुक्तानि सहस्राणि गजानामेकविंशतिः ॥ एवमेव रथानान्तु सङ्ख्यानं कीर्त्तितं बुधैः । पञ्चषष्टिसहस्राणि षट्शतानि दशैव तु । सङ्ख्यातास्तुरगास्तज्ज्ञैर्व्विना रथ्यैस्तुरङ्गमैः । नृणां शतसहस्रन्तु सहस्राणि नवैव तु । शतानि त्रीणि चान्यानि पञ्चाशच्च पदातयः” । इत्यमरभरतौ ॥ (अक्षुहिणीपरिमाणं । यथा महाभारते आदिपर्ब्बणि, -- “अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । एतदिच्छामहे श्रोतुं सर्व्वमेव यथायथम् ॥ अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम् । यथावच्चैव नो ब्रूहि सर्व्वं हि विदितं तव” ॥ सौतिरुवाच । “एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिन्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्त्रिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ चमूस्तु पृतनास्त्रिस्रस्त्रिस्रश्चम्बस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥ अक्षौहिण्याः प्रसङ्ख्याता रथानां द्विजसत्तमाः । सङ्ख्या गणिततंत्त्वज्ञैः सहस्राण्येकविंशतिः ॥ शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानाञ्च परीमाणमेतदेव विनिर्द्दिशेत् ॥ ज्ञेयं शतसहस्रन्तुं सहस्राणि नवैव तु । नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥ पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट् प्राहुर्यथावदिह सङ्ख्यया ॥ एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । यथा कथितवानस्मि विस्तरेण तपोधनाः” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षौहिणी स्त्री।

अक्षौहिणीसेना

समानार्थक:अक्षौहिणी

2।8।81।2।2

सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः। अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षौहिणी¦ स्त्री ऊहः समूहः संविकल्पकज्ञानं वा सोऽस्या-मस्ति इनि, अक्षाणां रथानां सर्व्वेषामिन्द्रियाणाम्
“वाऊहिनी णत्वं वृद्धिश्च। रथगजतुरङ्गपदाति--संख्याविशेषा-न्विते सेनासमूहे।
“अक्षौहिण्यामित्यधिकैः सप्तत्या चाष्टभिःशतैः। संयुक्तानि सहस्राणि गजानामेकविंशतिः। एवमेव रथानान्तु संख्यानं कीर्त्तितं बुधैः। पञ्चषष्टिःसहस्राणि षट् शतानि दशैव तु। संख्यातास्तुरगास्तज्ज्ञै-र्विना रथ्यतुरङ्गमैः। नॄणां शतसहस्रं तु सहस्राणि नवैवतु। शतानि त्रीणिचान्यानि पञ्चाशच्च पदातय इति। रथाः

२१

८७

० । गजाः

२१

८७

० । रथवाहकाश्व-भिन्नाः अश्वाः

६५

६१

० । पदातयः

१०

९३

५० ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षौहिणी¦ f. (-णी) A complete army, consisting of 1, 09, 350 foot, 65, 610 horses, 21, 870 chariots, and 21, 870 elephants. E. अक्ष a carriage, ऊहिणी assemblage.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षौहिणी [akṣauhiṇī], [ऊहः समूहः संविकल्पज्ञानं वा सो$स्यामस्ति इनि, अक्षाणां रथानां सर्वेषामिन्द्रियाणां वा ऊहिनी; णत्वं वृद्धिश्च P.VI I.89 Vārt.] A large army consisting of 2187 chariots, as many elephants, 6561 horse, and 1935 foot. अक्षौहिणी = 1 अनीकिन्यः. अनीकिनी = 3 चम्वः. चमूः = 3 पृतनाः. पृतना = 3 वाहिन्यः. वाहिनी = 3 गणाः. गण = 3 गुल्माः. गुल्मः = 3 सेनामुखानि. सेनामुखम् = 3 पत्तयः. पत्तिः = 1 रथः + 1 हस्ती + 3 अश्वाः + 4 पदातयः. cf. एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी दशानीकिन्यक्षौहिणी ...... ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षौहिणी f. an army consisting of ten अनीकिनीs , or 21870 elephants , 21870 chariots , 65610 horse , and 109350 foot. (Since an अनीकिनीconsists of 27 वाहिनीs , and 27 is the cube of 3 , अक्षौहिणीmay be a compound of 2. अक्षand वाहिनी; or it may possibly be connected with 1. अक्ष, axle , car.)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AKṢAUHIṆĪ : A big division of an army. It is described in the Verses 19 to 26 in the 2nd Chapter of Ādi Parva of the Malayalam Mahābhārata. It says thus: One chariot, one elephant, three horses and five soldiers constitute what is termed a Patti. Three such pattis make one Senā- mukha and three such senāmukhas make one Gulma. Three gulmas make one Gaṇa and three such gaṇas make one Vāhinī. Three such vāhinīs make one Pṛtanā. An Akṣauhiṇī contains 21870 chariots, an equal number of elephants, 65160 horses and 109350 soldiers.


_______________________________
*5th word in left half of page 23 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अक्षौहिणी&oldid=483959" इत्यस्माद् प्रतिप्राप्तम्