अक्ष्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णम् क्ली, (अश्नुते । अशू व्याप्तौ संघाते च । कृत्य- शूभ्यां क्स्नः । कालः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्ण¦ त्रि॰ अश्नुते व्याप्नोति अश--क्स्न। व्यापके अखण्डेकाले न॰ अक्ष्णया दक्षिणेऽंसे श्रेण्यां श्रेण्यामंसे, इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्ण [akṣṇa], a. [अश्नुते व्याप्नोति अश्-क्स्न; Uṇ.3.17] Unbroken (अखण्ड). -क्ष्णम् Time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्ण n. = अ-खण्डUn2. Sch.

"https://sa.wiktionary.org/w/index.php?title=अक्ष्ण&oldid=483960" इत्यस्माद् प्रतिप्राप्तम्