अखाता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखाता वि.
(स्त्री) न खोदी हुई (उत्तर-परिग्रह के बाद की वेदि), तै.ब्रा. 1.6.8.8 = वारा.श्रौ.सू. 1.7.4.2; भार.श्रौ.सू. 2.3.2; हिर.श्रौ.सू. 5.4.12।

"https://sa.wiktionary.org/w/index.php?title=अखाता&oldid=475252" इत्यस्माद् प्रतिप्राप्तम्