अग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग, म वक्रगतौ । कुटिलगमने । इति कवि- कल्पद्रुमः ॥ म अगयति अगति सर्पः । इति दुर्गादासः ॥

अग, इ गतौ । इति कविकल्पद्रुमः ॥ गत्यां इ अङ्ग्यते । इति दुर्गादासः ॥

अगः, पुं, (न गच्छति । गम गतौ । अन्येभ्योऽपीति अन्येष्वपि इति वा डः । न गोऽप्राणिषु इति पाक्षिकोऽप्रकृतिभावः ।) पर्व्वतः । वृक्षः । सर्पः । सूर्य्यः । इति हेमचन्द्रः ॥ (सरीसृपः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग पुं।

पर्वतः

समानार्थक:महीध्र,शिखरिन्,क्ष्माभृत्,अहार्य,धर,पर्वत,अद्रि,गोत्र,गिरि,ग्रावन्,अचल,शैल,शिलोच्चय,नग,अग,जीमूत,भूभृत्,मरु,अवि

3।3।19।1।3

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : पाषाणः,पर्वताग्रः,मेखलाख्यपर्वतमध्यभागः,पर्वतनिर्गतशिलाखण्डः

 : मेरुपर्वतः, लोकालोकपर्वतः, लङ्काधिष्ठानपर्वतः, पश्चिमपर्वतः, उदयपर्वतः, हिमवान्, निषधपर्वतः, विन्ध्यापर्वतः, माल्यवान्, परियात्रकपर्वतः, गन्धमादनपर्वतः, हेमकूटपर्वतः, पर्वतसमीपस्थाल्पपर्वतः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

अग पुं।

वृक्षः

समानार्थक:वृक्ष,महीरुह,शाखिन्,विटपिन्,पादप,तरु,अनोकह,कुट,शाल,पलाशिन्,द्रुद्रुम,अगम,नग,अग,शिखरिन्,अद्रि,विष्टर,धव

3।3।19।1।3

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥

अवयव : शाखा,प्रधानशाखा,तरुमूलम्,शाखामूलम्,वृक्षकोमलत्वक्,वृक्षत्वक्,काष्ठम्,पत्रम्,वृक्षफलम्,पुष्पादिबन्धनम्,अपक्वफलम्,शुष्कफलम्,पुष्पम्

सम्बन्धि2 : वृक्षादिदैर्घ्यः,वृक्षविस्तारः

 : देववृक्षः, द्वारस्तम्भोपरिस्थितदारुः, पुष्पाज्जातफलयुक्तवृक्षः, विनापुष्पं_फलितवृक्षः, यथाकालम्_फलधरः, ऋतावपि_फलरहितसस्यः, फलसहितवृक्षः, प्रफुल्लितवृक्षः, शाखापत्ररहिततरुः, सूक्ष्मशाखामूलयुतवृक्षः, स्कन्धरहितवृक्षः, पिप्पलवृक्षः, कपित्थः, उदुम्बरः, कोविदारः, सप्तपर्णः, राजवृक्षः, जम्भीरः, वरणः, पुन्नागः, निम्बतरुः-वकायिनी, तिनिशः, आम्रातकः-अम्बाडा, मधूकः, जलजमधूकः, पीलुः, पर्वतपीलुः, अङ्कोलः, पलाशः, वेतसः, शिग्रुः, अरिष्टः-रीढा, बिल्ववृक्षः, प्लक्षः, वटवृक्षः, श्वेतलोध्रः, आम्रवृक्षः, गुग्गुलुवृक्षः, शेलुवृक्षः, प्रियालवृक्षः, काश्मरीवृक्षः, बदरीवृक्षः, विकङ्कतः, नारङ्गी, तिन्दुकः, कटुतिन्दुकः, मुष्ककवृक्षः, तिलकवृक्षः, झावुकः, कुम्भी, रक्तलोध्रः, पार्श्वपिप्पलः, कदम्बः, भल्लातकी, कपीतनवृक्षः, अम्लिकावृक्षः, जीवकः, सालवृक्षः, अर्जुनवृक्षः, क्षीरिका, इङ्गुदी, भूर्जवृक्षः, शाल्मलिः, करञ्जवृक्षः, रोहितकवृक्षः, खदिरः, दुर्गन्धिखदिरः, श्वेतखदिरः, एरण्डः, शमीवृक्षः, मयनफलवृक्षः, देवदारुवृक्षः, पाटला, प्रियङ्गुवृक्षः, शोणकः, आमलकी, विभीतकी, हरीतकी, सरला, कर्णिकारः, लिकुचः, पनसवृक्षः, कदुम्बरी, निम्बः, शिंशपा, शिरीषः, चम्पकः, बकुलः, अशोकः, दाडिमः, चाम्पेयः, अरणिः, कुटजः, करमर्दकः, तमालः, सिन्दुवारः, हस्तिकर्णाभपत्रः, धातकी, नन्दिवृक्षः, त्वक्पत्रम्, तालवृक्षः, नालिकेरः, क्रमुकवृक्षः, खर्जुरवृक्षः, केतकवृक्षः, रक्तचन्दनः, दन्तिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग¦ इदित् गतौ भ्वादि॰ पर॰। अङ्गति। आङ्गीत्। ल्युट् अङ्गनम् असुन् अङ्गः।

अग¦ वक्रगतौ भ्वादि॰ पर॰ घटादि। अगति आगीत्। अगयति।

अग¦ पु॰ न गच्छतीति गम--ड न॰ त॰। वृक्षे, पर्व्वते, च। गमनाकर्त्तरि शूद्रादौ त्रि॰। न गच्छति वक्रगत्यापश्चिमम्। सूर्ये तस्य हि वक्रगत्यभावः ज्योतिषप्रसिद्धः।
“वक्रशीघ्रगतिश्चैव भवेत् भौमादिपञ्चके” इत्युक्तेः आर्य्यभट्टमते तु पृथिव्याएव गतिमत्त्वेन दिनरात्रिसम्भवात् सूर्य्यस्यन गतिमत्त्वम्। सप्तसंख्यायाञ्च कुलाचलानां सप्तत्वेनतेषाञ्च प्राधान्यात्
“प्रधानेन व्यपदेशाभवन्तीति” न्यायात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग¦ r. 1st cl. (अगति) To wind or move tortuously. See अक, With an indicatory इ, अति (अंगति) To go, move or approach.

अग¦ m. (-गः)
1. A tree.
2. The sun.
3. A mountain.
4. A snake.
5. Moving crookedly, twining, twisting E. अ neg. and ग who goes, from गम to go, or अग to go tortuously. अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग [aga], a. [न गच्छतीति; गम्-ड. न. त.)]

Unable to walk, not going, not in a position to go; अगो वृषलः शीतेन P.VI.3.77 Sk. अगजगदोकसामखिलशक्त्यवबोधक ते Bhāg. 1.87.14.

Unapproachable.

गः A tree; सदानतो येन विषाणिना$गः Śi.4.63.

A mountain; ध्वनिरगविवरेषु नूपुराणाम् Ki.1.4. also a stone; प्रत्यापगं प्रत्यगम् Mahānāṭaka.

A snake.

The sun (न गच्छति वक्रगत्या पश्चिमम्, तस्य हि वक्रगत्यभावो ज्योतिषप्रसिद्धः or, 'not going' the earth by its diurnal rotation causing day and night).

A water-jar, as in अगस्त्य (कुम्भस्त्यान).

The number seven (from the seven कुलाचलs) cf. ... �+अथ पन्नगे । नगाः अगाः पर्वते$र्के पादपे स्यात्...। Nm. -Comp. -आत्मजा the daughter of the mountain, N. of Pārvatī. -ओकस् m. [अगः पर्वतः ओको यस्य]

a mountain-dweller.

a bird (वृक्षवासी).

the animal शरभ supposed to have 8 legs.

a lion. -ज a. (अगात् पर्वतशिलातो जायते; जन्-ड,) produced on a mountain or from a tree; roaming or wandering through mountains, wild (गिरिचर); कचाचितौ विष्वगिवागजौ गजौ Ki.1.36. (-जम्) bitumen. [शिलाजित]-जा Born From the mountain, Pārvatī. अगजाननपद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ Subhā.-जानिः Śiva, सर्वं तद्भगवन् त्वदीयमगजाजाने समस्तार्तिहन् । चोल- चम्पूकाव्य P.9, Verse 12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग m. a snake [in this sense perhaps rather a-ga] L.

अग m. the sun L.

अग m. a water-jar L.

अग/ अ-ग mfn. ( गम्). unable to walk Pa1n2. 6-3 , 77 Sch.

अग/ अ-ग m. a mountain

अग/ अ-ग m. a tree

अग/ अ-ग m. the number seven.

"https://sa.wiktionary.org/w/index.php?title=अग&oldid=483977" इत्यस्माद् प्रतिप्राप्तम्