अगतासु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगतासु वि.
(न गताः आसवः यस्य सः) (उद्गातृओं में एक) जो दीर्घायु है, बौ.श्रौ.सू. 14.13.12 (तृतीय सवन में घृतपूर्ण सौम्य चरु के शेष को देखता है)।

"https://sa.wiktionary.org/w/index.php?title=अगतासु&oldid=475255" इत्यस्माद् प्रतिप्राप्तम्