अगनीषोमीयरशना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगनीषोमीयरशना स्त्री.
यज्ञ-स्तम्भ में बाँधी जाने वाली एवं अगिनीषोम पशुयाग में आलभ्य पशु को बाँधने वाली रस्सी, बौ.श्रौ.सू. 22.14.1०।

"https://sa.wiktionary.org/w/index.php?title=अगनीषोमीयरशना&oldid=475267" इत्यस्माद् प्रतिप्राप्तम्