सामग्री पर जाएँ

अगातृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अगातृ/ अ-गातृ m. a bad singer Ta1n2d2yaBr.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अगातृ पु.
अव्यावसायिक गायक (साम का) पञ्च.ब्रा. 13.1०.8।

"https://sa.wiktionary.org/w/index.php?title=अगातृ&oldid=475294" इत्यस्माद् प्रतिप्राप्तम्