अगिन्कुण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिन्कुण्ड न.
अगिन् का कुण्ड (गड्ढा) (अथवा अगिन् के लिए घिरा हुआ स्थान), वैखा.गृ.सू. 1.8.13; 4.1.5, 6.14.6; वसि.ध.सू. 2.1.7; 2.3.5। अगृहमेधिन् अगिन्कुण्ड 12

"https://sa.wiktionary.org/w/index.php?title=अगिन्कुण्ड&oldid=475304" इत्यस्माद् प्रतिप्राप्तम्