अग्निवर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवर्ण¦ mfn. (-र्णः-र्णा-र्णं) Hot, scalding, scorching. E. अग्नि and वर्ण quality; of the property of fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निवर्ण/ अग्नि--वर्ण mf( आ)n. having the colour of fire

अग्निवर्ण/ अग्नि--वर्ण mf( आ)n. hot , fiery (said of liquors) Mn. xi , 90 and 91

अग्निवर्ण/ अग्नि--वर्ण m. N. of a prince , son of सुदर्शन.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of the (कुश dynasty); the son of Sudar- शन, and father of शीघ्र(ga). भा. IX. १२. 5; Br. III. ६३. २०९-10; वा. ८८. २०९; Vi. IV. 4. १०८. [page१-016+ २८]

"https://sa.wiktionary.org/w/index.php?title=अग्निवर्ण&oldid=484119" इत्यस्माद् प्रतिप्राप्तम्