अग्राह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्राह्यम्, त्रि, (न ग्राह्यं ग्रहणीयं ग्रह + कर्म्मणि । ण्यत् ग्रहणायोग्ये) अग्रहणीयं । ग्रहणायोग्यं यथा, -- “अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलं । सालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रतां” ॥ इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्राह्य¦ त्रि॰ ग्रह--ण्यत्--न॰ त॰। ग्रहणायोग्ये शिवनिर्म्मा-ल्यादौ प्रतिग्रहायोग्ये तिलाश्वादौ च।
“अग्राह्यंशिवनिर्म्माल्यं पत्रं पुष्पं फलं जलमिति” पुरा॰।
“ब्राह्मणःप्रतिगृह्णीयाद्वृत्त्यर्थं साधुतस्तथा। अव्यश्वमपि मातङ्ग-तिललौहांश्च वर्ज्जयेत्। कृष्णाजिनहयग्राही न भूयःपुरुषोभवेत्। शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्यच। नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा”। तथा
“ब्रह्महत्या सुरापानमपि स्तेयं तरिष्यति। आतुराद्-यद्गृहीतन्तु तत् कथं? वै तरिष्यति”।
“एतदादिद्रव्या-दानं गहीतुर्दोषजनकम्” इति रघु॰।
“अयाचिताहृतंग्राह्यमपि दुष्कृतकर्मणः। अन्यत्र कुलटाषण्डपतिते योद्विषस्तथेति” मनुः। तेन कुलटादिद्रव्यम् अग्राह{??}म्। शौचादौ कर्म्मणि अनुपादेयमृत्तिकायाम् स्त्री।
“अन्तर्जलेदेवगृहे वल्मीके मूषिकस्थले। कृतशौचावशिष्टे चअग्राह्याः पञ्च मृत्तिका” इति स्मृतिः। अविचारणीयेत्रि॰
“अग्राह्यस्त्वनिवेदित” इति स्मृतिः। आवेदन-कालेऽनिवेदितः पश्चात् निवेदितोऽपि व्यबहारे न विचार-णीयः इति तदर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्राह्य¦ mfn. (-ह्यः-ह्या-ह्यं)
1. Not fit or proper to be accepted.
2. Not to be attained.
3. Not to be trusted or consented to. E. अ neg. ग्राह्य to be taken.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्राह्य [agrāhya], a. Not acceptable, that which ought not to be taken or accepted as a gift, present &c.; ˚ह्यम् शिवनिर्माल्यं पत्रं पुष्पं फलं जलम्; not to be perceived, admitted or trusted; not to be considered or taken into account.-ह्या N. of the clay or मृत्तिका which ought not to be taken for purposes of purification.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्राह्य/ अ-ग्राह्य mfn. not to be conceived or perceived or obtained or admitted or trusted , to be rejected.

"https://sa.wiktionary.org/w/index.php?title=अग्राह्य&oldid=484214" इत्यस्माद् प्रतिप्राप्तम्