अघोष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोषः, त्रि, (नास्ति घोषः शब्दो यत्र बहुव्रीहिः शब्दशून्ये, न अल्पः घोषः शब्दो यत्र बहुव्रीहिः अल्पध्वनियुक्ते । तथाहि, -- “तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” ॥ इति स्मरणात् ।) आभीरशून्यदेशादिः । शब्द- रहितः । अल्पध्वनियुक्तः । कलापादिव्याकरणस्य संज्ञाविशेषे पुं । स त वर्गप्रथमद्वितीयवर्णाः शषसाश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोष¦ पु॰ नास्ति घोषोऽस्यात्र वा। वर्ण्णोत्पादनार्थे वाह्य[Page0070-a+ 38] प्रयत्नभेदे तत्प्रयत्नयुक्तेषु वर्णेषु च। ते च वर्णाः
“खयांयमाः खयः + कं पौ विसर्गः शर एव च। एते श्वासानु-प्रदाना अघोषाश्चेत्युक्ताः वेदितव्याः। विवरणं मत्कृत-शब्दार्थरत्ने सूचीपत्रे द्रष्टव्यम्। शब्दशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोष¦ mfn. (-षः-षा-षं)
1. Without noise.
2. Without cowherd, (a country) E. अ neg. घोष noise, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोष [aghōṣa], a. [नास्ति घोषो यस्य यत्र वा]

Hard-sounding, See below.

Devoid of cow-herds. -षः The hard sound of a consonant, hollowness of sound with which all hard consonants and the Visarga are pronounced (one of the 11 kinds of बाह्यप्रयत्न, See P.VIII.2.1.) or the consonants so pronounced (खयां यमाः खयः + क-पौ विसर्गः शर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ॥).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोष/ अ-घोष m. (in Gr. )" non-sonance , absence of all sound or soft murmur " , hard articulation or effort as applied to the hard consonants and विसर्ग

अघोष/ अ-घोष mfn. soundless , hard (as the hard consonants).

"https://sa.wiktionary.org/w/index.php?title=अघोष&oldid=484247" इत्यस्माद् प्रतिप्राप्तम्