अङ्कित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कितः, त्रि, (अङ्क + क्त ।) लाञ्छितः । चिह्नितः । इति व्याडिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कित¦ त्रि॰ अङ्क--क्त। चिह्नयुक्तीकृते,
“स्वाहास्वधावषट्कारैरङ्कितं मेषवाहनमिति” वह्निध्यानम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कित¦ mfn. (-तः-ता-तं)
1. Marked, spotted.
2. Counted, numbered. E. अङ्क to mark, and participial aff क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कित [aṅkita], a. marked, branded; स्वाहास्वधावषट्कारैरङ्कितं मेष- वाहनम् numbered, calculated, counted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कित mfn. marked , branded

अङ्कित mfn. numbered , counted , calculated.

"https://sa.wiktionary.org/w/index.php?title=अङ्कित&oldid=484268" इत्यस्माद् प्रतिप्राप्तम्