अङ्कुरः

विकिशब्दकोशः तः


संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

  • [[]]
  • [[]]
  • [[]]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुरः, पुं, (अङ्क + उरच्) वीजोद्भवः । नूतनोत्पन्न- तृणादिः । (दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । इति शाकु, न्तले । अस्य पर्य्यायः । अभिनवोद्भिद् २ । इत्य- मरः ॥ उद्भेदः ३ प्ररोहः ४ (चूताङ्कुरास्वाद- कषायकण्ठः ॥ इति कुमारसम्भवे ।) अकुरः ५ । इति राजनिर्घण्टः । रोहः ६ अङ्करः ७ । इति हेमचन्द्रः ॥ जलं । रक्तं । लोम । इति मे- दिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुरः [aṅkurḥ] रम् [ram], रम् [अङ्क्-ऊर्च् Uṇ 1.38] A sprout, shoot, blade; दर्भाङ्कुरेण चरणः क्षतः Ś.2.12; 'a little bloomed flower;' स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः Rām 5.1.49. oft. in comp. in the sense of 'pointed', 'sharp' &c.; मकरवक्त्रदंष्ट्राङ्कुरात् Bh.2.4 pointed jaws; नृसिंहस्य नखाङ्कुरा इव K.4 pointed nails; कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुराः Vb.4.1; पतङ्गपवनव्यालोलदीपाङ्कुरच्छायाचञ्चलम् Bh. 3.68 unsteady like the pointed flame of a lamp; (fig). scion, offspring, progeny; अनने कस्यापि कुलाङ्कुरेण Ś.7.19 sprout or child of some one; अन्वयाङ्कुरम् Dk.6.

Water.

Blood.

A hair.

A tumour, swelling.

"https://sa.wiktionary.org/w/index.php?title=अङ्कुरः&oldid=194898" इत्यस्माद् प्रतिप्राप्तम्