अङ्कुशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुशः, पुं क्ली, (अङ्क्यते हस्तिचालनार्थमाहन्यते- ऽनेन अङ्क + उशच् ।) हस्तिचालनार्थलोहमय- वक्राग्रास्त्रं । डाङ्गश इति भाषा । तत्पर्य्यायः । श्टणिः २ । इत्यमरः ॥ सृणिः ३ । इति तट्टीका ॥ अङ्कूषः ४ । इत्युणादिकोषः ॥ (रामायणे, -- “उष्ट्रान् हयान् खरान् नागान् जघ्नुर्दण्डकषाङ्कुशैः ॥ कम्पना अङ्कुशा भल्लाः कालचक्रा गदास्तथा” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कुशः [aṅkuśḥ], [अङ्क्-लक्षणे उशच् Uṇ 4.17] A hook, a goad; Proverb: विक्रीते करिणि किमङ्कुशे विवादः why higgle about a trifling thing when the whole bargain (of which it forms part) has been struck; the goad ought to follow the elephant; संनिवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् R.15.97; (fig.) one who checks, a corrector, governor, director; त्यजति तु यदा मोहान्मार्गं तदा गुरुरङ्कुशः Mu.3.6; कुशं द्विषामङ्कुशम् R.16.81; (= Preventor) सिद्धेः पूर्वो$ङ्कुशस्त्रिविधा Sānkhya. K.51. a restraint or check; निरङ्कुशाः कवयः poets have free license or are unfettered; pinching; पादावकर्षसन्धानैस्तोमराङ्कुशलासनैः Mb.7.142.45. -शी one of the 24 Jaina Goddesses. [cf. Germ. angel.] -Comp. -ग्रहः an elephant-driver; अन्वेतुकामो$वमताङ्कुशग्रहः Śi. 12.16 -दुर्धरः [तृ. त. अङ्कुशेन दुःखेन धार्यते] a restive elephant. -धारिन् m. a keeper of an elephant. -मुद्रा [अङ्कुशाकारा मुद्रा] a mark resembling a goad in form (ऋज्वीं च मध्यमां कृत्वा तन्मध्यं पर्वमूलतः । तर्जनीं किञ्चिदाकुञ्चेत् सा मुद्राङ्कुशसंज्ञिता ॥).

"https://sa.wiktionary.org/w/index.php?title=अङ्कुशः&oldid=194903" इत्यस्माद् प्रतिप्राप्तम्