अङ्गसंस्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गसंस्कारः, पुं, (अङ्गस्य सस्कारः शोभा षष्ठी- तत् । सम् + कृ + भावे घञ् संपर्य्युपेभ्यः इत्या- दिना इति सुट् ।) कुङ्कुमादिना शरीरशोभा- धानरूपसंस्कारः । इति भरतः ॥ स्नानोद्वर्त्त- नादिः । इति स्वामी ॥ शरीरसंस्कारमात्रं । इत्यन्ये ॥ स्वेदादिकृतदौर्गन्ध्यहरणाय चन्दनादिना उद्वर्त्तनानुलेपनादिः । इति सारसुन्दरी ॥ तत्- पर्य्यायः । परिकर्म्म २ । इत्यमरः ॥ प्रतिकर्म्म ३ । इति क्वचित् पाठः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गसंस्कार पुं।

शरीरशोभाककर्मः

समानार्थक:परिकर्मन्,अङ्गसंस्कार

2।6।121।1।2

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा। उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः॥

 : स्नानम्, चन्दनादिना_देहविलेपनम्, कस्तूरिकादिना_कपोलादौ_रचिततिलकविशेषः, ललाटकृततिलकम्, सुगन्धद्रव्यभेदः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गसंस्कार¦ पु॰ अङ्गं संस्क्रियतेऽनेन सम्--कृ + करणे घञ्सुट्। देहसंशोधनादिसंस्कारकारणे स्नाने गोधूमचूर्णा-दिनाङ्गमर्द्दने च। भावे घञ्

६ त॰। अङ्गस्य संस्कारेविलेपनादौ। अङ्गं सस्करोति सम् + कृ--कर्त्तरि अण्

६ त॰। देहसंस्कारके नरमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गसंस्कार¦ m. (-रः) Embelishment of person, dressing, cleansing or per fuming it. E. अङ्ग and संस्कार making perfect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गसंस्कार/ अङ्ग--संस्कार m. embellishment of person bathing , perfuming and adorning the body.

"https://sa.wiktionary.org/w/index.php?title=अङ्गसंस्कार&oldid=195008" इत्यस्माद् प्रतिप्राप्तम्