अङ्गारपर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारपर्णः, पुं, (अङ्गारवत् पर्णं पत्र यस्य स बहु- व्रीहिः । वनभेदे । सोऽस्यास्ति ततः अर्श आद्यच् तत्स्वामी) चित्ररथगन्धर्व्वः । इति महामारतं ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारपर्ण¦ m. (-र्णः) A name of CHITRARATHA, chief of the Gandharbas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारपर्ण/ अङ्गार--पर्ण m. N. of चित्ररथ, chief of the गन्धर्वs MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅgāraparṇa : nt.: Name of a forest.

Located on the rivers Gaṅgā and Vākā; described as variegated (citra) 1. 158. 13; it belonged to the Gandharva Aṅgāraparṇa, the beloved friend of Kubera, and he lived there; it was visited neither by corpses nor horned animals, nor gods, nor men (na kuṇapāḥ śṛṅgiṇō vā na devā na ca mānuṣāḥ/idam samupasarpanti) 1. 158. 13-14; the Pāṇḍavas encountered the Gandharva there while they were proceeding to the city of the Pāñcālas 1. 157. 15; 1. 158. 14.


_______________________________
*3rd word in right half of page p286_mci (+offset) in original book.

previous page p285_mci .......... next page p287_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṅgāraparṇa : nt.: Name of a forest.

Located on the rivers Gaṅgā and Vākā; described as variegated (citra) 1. 158. 13; it belonged to the Gandharva Aṅgāraparṇa, the beloved friend of Kubera, and he lived there; it was visited neither by corpses nor horned animals, nor gods, nor men (na kuṇapāḥ śṛṅgiṇō vā na devā na ca mānuṣāḥ/idam samupasarpanti) 1. 158. 13-14; the Pāṇḍavas encountered the Gandharva there while they were proceeding to the city of the Pāñcālas 1. 157. 15; 1. 158. 14.


_______________________________
*3rd word in right half of page p286_mci (+offset) in original book.

previous page p285_mci .......... next page p287_mci

"https://sa.wiktionary.org/w/index.php?title=अङ्गारपर्ण&oldid=484343" इत्यस्माद् प्रतिप्राप्तम्