अङ्गारशकटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारशकटी, स्त्री, (शक्नोति वोढुं शकटं । शकट + स्त्रियां ङीप् अल्पार्थे शकटी । अङ्गारस्य शकटी षष्ठीतत्पुरुषः । आङ्टा इति भाषा । धुनाची इति) अङ्गारधानिका । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारशकटी स्त्री।

अङ्गारशकटी

समानार्थक:अङ्गारधानिका,अङ्गारशकटी,हसन्ती,हसनी

2।9।29।2।2

अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका। अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारशकटी¦ स्त्री शक्नोति वोढुं शकटम्, अल्पं शकटं,शकटी, घष्ट्यादिवत् अल्पार्थे ङीप् अङ्गारस्य शकटी

६ त॰। (आङ्टा) (धुनाचीति) च प्रसिद्धे अङ्गाराधारे पात्रभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारशकटी¦ f. (-टी) A small portable fire-pan. E. अङ्गार and शकटी a little cart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारशकटी/ अङ्गार--शकटी f. a portable fire-place on wheels.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारशकटी&oldid=484351" इत्यस्माद् प्रतिप्राप्तम्