अङ्गिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिका, स्त्री, कञ्चुकः । का~चली इति ख्याता । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिका¦ स्त्री अङ्गम् आच्छादयति अङ्ग + इनि--स्वार्थे कन्स्त्रियां टाप्। (आङ्राखा) इति प्रसिद्धे कञ्चुकवस्त्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिका¦ f. (-का) A kind of bodice or jacket. E. अङ्ग the body and इकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिका [aṅgikā], [अङ्गम् आच्छादयति अङ्ग्-इनि स्वार्थे कन्, स्त्रियां टाप्] A bodice or jacket.

अङ्गिका [aṅgikā], A bodice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिका f. a bodice , a jacket L.

अङ्गिका See. अङ्गक.

"https://sa.wiktionary.org/w/index.php?title=अङ्गिका&oldid=484359" इत्यस्माद् प्रतिप्राप्तम्