अङ्गिरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिरसः [aṅgirasḥ], An enemy of Viṣṇu in his incarnation of Paraśurāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गिरस m. an enemy of विष्णुin his incarnation of परशुराम.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of आग्नेयि and ऊरु (Kuru-वि। प्।). M. 4. ४३; Vi. I. १३. 6.
(II)--the fourth part of अथर्व वेद। Vi. III. 6. १४.
"https://sa.wiktionary.org/w/index.php?title=अङ्गिरस&oldid=484360" इत्यस्माद् प्रतिप्राप्तम्