अङ्गीकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकारः, पुं, (अङ्गीति च्च्यन्तं तत्पूर्ब्बकात् कृ + घञ्) स्वीकारः । तत्पर्य्यायः । सम्बित् २ आगूः ३ प्रतिज्ञानं ४ नियमः ५ आश्रवः ६ संश्रवः ७ अभ्युपगमः ८ समाधिः ९ प्रतिश्रवः १० । इत्य- मरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकार पुं।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

1।5।5।2।1

संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रयाः। अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकार¦ पु॰ अनङ्गम् अस्वोपकरणं अस्वकीयम् अङ्गं क्रियतेअङ्ग + च्वि + कृ--घञ्। स्वीकारे अभ्युपगमे।
“अङ्गीकुरुदृशोर्भङ्गीमङ्गीभवतु मन्मथ” इति
“नवाङ्गी कुरङ्गीदृगङ्गी-करोत्विति” जगन्नाथः।
“अङ्गीकुर्वन् स्वमाहात्म्यं भृशंजज्वाल पावक” इति पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकार¦ m. (-रः) An agreement, a promise. E. अङ्ग a particle of asseve- ration, and कार making, from कृ to do, घञ inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकारः [aṅgīkārḥ] कृतिः [kṛtiḥ] करणम् [karaṇam], कृतिः करणम् 1 Acceptance.

Agreement, promise, undertaking &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकार/ अङ्गी--कार m. agreement , promise.

"https://sa.wiktionary.org/w/index.php?title=अङ्गीकार&oldid=484367" इत्यस्माद् प्रतिप्राप्तम्