अङ्गुरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरिः, स्त्री, (अगि गतौ + उ णिच् रलयोरेकत्व- स्मरणात् लस्य रत्वम्) पाणिपादाङ्गली । इत्यु- णादिकोषः ॥

अङ्गुरिः, स्त्री, (अङ्ग + उणिच् पक्षे ङीप्) अङ्गुली । इत्यमरटीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरि(री)¦ स्त्री अङ्ग--उलि--रलयोरेकत्र स्मरणात्रत्वम्। (आङ्गुल) इति प्रसिद्धायाम् हस्तपादशाखायाम्वा ङीप्। अत्रैवार्थे
“अङ्गुरीवोरगक्षतेति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरि¦ f. (-रिः)
1. A finger
2. A toe, also written अङ्गुरी See अङ्गुलि। E. अङ्ग to count, and उरी Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरिः [aṅguriḥ] री [rī], री = अङ्गुलि q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरि f. or अङ्गुरी[ L. ](for अङ्गुलि, See. )a finger AV.

अङ्गुरि f. a toe(See. अन्-अङ्गुरि, पञ्चा-ङ्गुरि, स्व्-अङ्गुरि.)

"https://sa.wiktionary.org/w/index.php?title=अङ्गुरि&oldid=484371" इत्यस्माद् प्रतिप्राप्तम्