अङ्गुरीयक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरीयकम्, क्ली, पुं, (स्वार्थे कः) अङ्गुलीयकं । इत्य- मरटीकायां मुकुटादयः ॥ रामायणे, -- “रामनामाङ्कितञ्चेदं प्रगृहाणाङ्गुरीयकं” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरीयक¦ न॰ अङ्गुरीय + स्वार्थे कन्। अङ्गुलिभूषणे (आङ्गु-टीति) ख्याते भूषणभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरीयक¦ mn. (-कः-कं) A finger-ring. See अङ्गुरीय। E. कन् affixed to the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुरीयक mn. a finger-ring.

"https://sa.wiktionary.org/w/index.php?title=अङ्गुरीयक&oldid=484373" इत्यस्माद् प्रतिप्राप्तम्