अचण्डी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचण्डी, स्त्री, (चडि कोपने पचाद्यच् इदित्त्वात् नुम् स्त्रियां ङीप् न चण्डी नञ्समासः) सुशीला गौः । शान्त गाइ इति भाषा । तत्पर्य्यायः सुकरा २ । इत्यमरः ॥ अकोपना स्त्री ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचण्डी स्त्री।

अकोपजा_गौः

समानार्थक:अचण्डी,सुकरा

2।9।70।2।1

काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी। स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचण्डी/ अ-चण्डी f. a tractable cow.

"https://sa.wiktionary.org/w/index.php?title=अचण्डी&oldid=484419" इत्यस्माद् प्रतिप्राप्तम्