अचिन्तनीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिन्तनीय¦ त्रि॰ चिन्तयितुं अनुमापकहेत्वभावेन तर्क-यितुमशक्यः चिति--शक्यार्थे कर्म्मणि अनीयर् न॰ त॰। अनुमापकहेत्वभावेन तर्कयितुमशक्ये।
“अचिन्तनीयस्तु तव प्रभाव इति” रघु॰। तदर्थे यत्। अचिन्त्योऽ-प्युक्तार्थे त्रि॰
“अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मनेसमस्तजगदाधारमूर्त्तये ब्रह्मणे नमः” इति सूर्य्य॰।

"https://sa.wiktionary.org/w/index.php?title=अचिन्तनीय&oldid=484442" इत्यस्माद् प्रतिप्राप्तम्