अच्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छम्, व्य, (न च्छ्यति सम्मुखत्वात् दृष्टिं नावृणोति न छो + घञर्थे कः नञ्तत्पुरुषः) आभिमुख्यं । साम्मुख्यं । इति मेदिनी ॥

अच्छः, त्रि, (न च्छ्यति निर्म्मलत्वात् दृष्टिं नावृणोति नञ् + छो + कर्त्तरि कः उपपदसमासः) स्वच्छः । निर्म्मलः । इत्यमरः ॥ (अमरुशतके, अच्छकपोल- मूलगलितैः) ।

अच्छः, पुं, (न च्छ्यति निम्मलत्वात् दृष्टिं नावृणोति न + छो + कर्त्तरि कः उपपदसमासः) स्फटिकः । भालूकः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छ पुं।

भल्लूकः

समानार्थक:भल्लुक,ऋक्षाच्छ,भल्ल,भालूक,अच्छ

3।3।29।3।1

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

अच्छ पुं।

प्रसन्नः

समानार्थक:अच्छ

3।3।29।3।1

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छ¦ अव्य॰ न च्छ्यति दृष्टिं सम्मुखत्वात् छो--क न॰ त॰। आभिमुख्ये।
“अच्छा नृचक्षा असरत् पवित्रे इति” वेदः।
“अच्छ गत्यर्थवदेष्विति” सूत्रे
“अच्छगत्य अच्छोद्य इत्यु-दाहृत्य अभिमुखं गत्वा अभिमुखमुक्त्वेति” व्याकृतम्सि॰ कौ॰।

अच्छ¦ त्रि॰ न छ्यति दृष्टिम्, छो--क न॰ त॰। स्वच्छे निर्म्मले। निर्मले हि वस्तुनि दृष्टिः प्रसरति न तु समले आभ्यन्तर-पर्य्यन्तं धावतीति निर्मलस्यैव तदप्रतिबन्धकत्वात्तथात्वम्।
“स्वच्छन्दोच्छलदच्छकच्छकुहरेति काव्यप्र॰। स्फटिकेपु॰। न छाति भक्षयति नाशितसत्त्वं” छा--भक्षणे कन॰ त॰। भल्लूके पु॰। अच्छभल्लुकैत्येकं नामेत्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छ¦ mfn. (-च्छः-च्छा-च्छं) Clear, transparent. m. (च्छ)
1. A bear.
2. Crystal. ind. Fronting, before, in presence of. E. अ neg. or comparative, and च्छो to cut, aff. ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छ [accha], a. [न छयति दृष्टिम्; छो-क. न. त., निर्मले हि वस्तुनि दृष्टिः प्रसरति न तु समले आभ्यन्तरपर्यन्तं धावति Tv.] Clear pellucid, transparent, pure; मुक्ताच्छदन्तच्छविदन्तुरेयम् U.6.27; ˚स्फटिकविशदम् Me.51; ˚श्रमजलकणिका K.57; किं रत्नमच्छा मतिः Bv.1.86.

च्छः A crystal.

[न छाति भक्ष- यति नाशितसत्त्वं; छा भक्षणे-क. न. त. Tv.] A bear; cf. also ˚भल्ल.

N. of a plant. -Comp. -उदन् a. (i. e. अच्छोद्) [अच्छम् उदकं यस्य] having clear water. (-दा) N. of a river; एतेषां (अग्निष्वात्तानां) मानसी कन्या अच्छोदा नाम निम्नगा Harivaṁśa. (-दं) N. of a lake on the Himālaya (mentioned in Kādambarī अतिमनोहरम् आह्लादनं दृष्टेः अच्छोदं नाम सरो दृष्टवान् ।). -भल्लः �4a bear.

अच्छ [accha] च्छा [cchā], च्छा ind. Ved. To, towards (with acc.). It is a kind of separable preposition or prefix to verbs and verbal derivatives, especially to such as imply some kind of motion, or speaking; (अच्छ गत्यर्थवदेषु P.I.4.69); ˚इ or गम् to go to, attain, as अच्छ गत्य; ˚नश्-क्ष् to go near, approach; ˚नी to lead towards; ˚नु to call out to; ˚पत् to fly towards रघुः श्येनः पतयत् अन्धः अच्छ Rv.5.45.9. ˚वन्द् to salute; ˚वच् to invite Śabara interprets the word अच्छ in the text यूपमच्छेष्यता होतव्यम् to mean, 'in order to have'; अच्छशब्दो हि आप्तु- मित्यर्थे वर्तते । ŚB. on MS.1.1.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छ/ अ-च्छ mfn. (fr. अ+ छfor छद्or छय, छद्) , " not shaded " , " not dark , pellucid " , transparent , clear

अच्छ/ अ-च्छ m. a crystal L.

अच्छ m. (corruption of ऋक्ष) , a bear.

अच्छ (so at the end of a पाद) , or usually अच्छाind. , Ved. to , towards (governing acc. and rarely the locative). It is a kind of separable preposition or prefix to verbs and verbal derivatives , as in the following.

"https://sa.wiktionary.org/w/index.php?title=अच्छ&oldid=484459" इत्यस्माद् प्रतिप्राप्तम्