अच्छावाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छावाक¦ पु॰ अच्छं निर्म्मलम् अच्छ आभिमुख्येन वा वक्तिशंसति वच--कर्त्तरि संज्ञायां घञ् (निपातस्य चेति) दीर्घः। शंसनकर्त्तरि होतृसहकारिणि सोमयागसम्बन्धिनि ऋत्विग्-भेदे। स च आश्वलायनेन दर्शितः।
“प्रागपि सोमेनैके,इत्युपक्रम्य,
“तस्यर्त्विजः, चत्वारस्त्रिपुरुषाः, तस्य तस्योत्तरेत्रयः, होता, मैत्रावरुणोऽच्छावाकोग्रावस्तुत्, अध्वर्युः, प्रति-प्रस्थिता नेष्टोन्नेता, ब्रह्मा, ब्राह्मणाच्छंस्याग्नीध्रः पोता,उद्गाना, प्रस्तोता प्रतिहर्त्ता सुब्रह्मण्य इति, एतेऽहीनैकाहैर्या-जयन्ति, एत एवाहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशादीक्षित्वा समाप्याग्नींस्तन्मुखाः सत्राण्यासते” इति।
“अस्या-यमर्थः, दर्शपूर्णमासाभ्यामिष्ट्वा पश्चाद्वा तद्यजमानः पुरस्ताद्वासोमेन यजेत तस्य सोमयागस्य होताध्वर्य्युर्ब्रह्मोद्गातेति चत्वारःऋत्विजो मुख्याः ते च प्रत्येकं त्रिभिः त्रिभिः पुरुषैरुपेताअतस्तस्य तस्य एकैकस्योत्तरे त्रयः पुरुषा भवन्ति, त एतेहोत्रादिनामकाः षोडशर्त्विजो द्विरात्रादिभिरहीनसंज्ञकै-रग्निष्टोमादिभिरेकाहसंज्ञकैर्याजयन्ति। एतएव होत्रादयःषोडशर्त्विजः स्वयमप्याहिताग्नयः प्रथमयज्ञेनाग्नोमे-[Page0086-a+ 38] नेष्ट्वा गृहपतिसंज्ञकेन सप्तदशसंख्यापूरकेण सहिता द्वाद-शाहादिसत्रार्थं दीक्षित्वा स्वस्वसम्बन्धिनोऽग्नीनेकत्र स्थाप-यित्वा तत्प्रधानाः सत्राण्युपतिष्ठेयुः इति” माष्यम्।
“यदच्छावाकमनुसन्तिष्ठते इति” ता॰ ब्रा॰। अच्छावाक-शब्दोऽस्त्यत्र छ। अच्छावाकीयम् तच्चब्दयुक्ते सूक्तभेदे, तच्चसूक्तम्” अच्छावाक! वदस्वेत्युक्तोऽच्छा वो अग्निमवस इतितृचमन्वाहेत्यादिना” दर्शितम्। अच्छावाकस्येयम् यत्। अच्छावाक्या। अच्छावाकर्त्विक्--पाठ्यायामृचि।
“एषाहोत्रा यदच्छावाक्या” इति ता॰ ब्रा॰।
“अच्छा-वाक्या अच्छावाकसम्बन्धिनी होत्राशंसनरूपा क्रियेति” तद्भाष्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छावाकः [acchāvākḥ], [अच्छं निर्मलं अच्छ आभिमुख्येन वा वक्ति शंसति; वच् कर्तरि संज्ञायां घञ् निपातस्य चेति दीर्घः Tv.] The invoker or inviter, a priest or Ṛitvij who is employed at Soma sacrifices, and is a co-adjutor of होतृ. Each of the four principal priests, होतृ, अध्वर्यु, उद्गातृ and ब्रह्मन् has three assistants, the total number of priests employed at Soma sacrifices being therefore 16; ˚सामन् a. N. of the Sāman to be chanted by an अच्छावाक, also called उद्वंशीय.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छावाक/ अच्छा-वाक m. " the inviter " , title of a particular priest or ऋत्विज्, one of the sixteen required to perform the great sacrifices with the सोमjuice.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Agni at भुवस्थानम्. वा. २९. २८. [page१-027+ ३३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छावाक पु.
‘बुलानेवाला’, होतृवर्ग का एक ऋत्विज्, आप.श्रौ.सू. 1०.1.9. उसका यह नाम सम्भवतः इसलिए पड़ा क्योंकि ऋचाओं (ऋ.वे. 5.25.1-3) का पहला शब्द अचक्रवृत्त अच्छावाक 36 जो वह पढ़ता है, वह शब्द है-‘अच्छ’। वह इन ऋचाओं को तब पढ़ता है, जब वह अध्वर्यु द्वारा प्रदत्त ‘इडा’ भाग को धारण किये हुए रहता है। वह पहले धिष्ण्य ‘अगिन्स्थान’ के सामने सदस् के बाहर बैठता है, और अपने मुख के स्तर तक भाग को धारण करता है। जब तक प्रथम सवन में अन्य ऋत्विज् अपने भाग का पहले उपभोग कर चुके होते हैं, तब वह सोम याग में सोम-पान के कर्मकाण्ड में सम्मिलित होता है और उसे सोमरस एवं पुरोडाश का अपना भाग प्राप्त करने का आदेश दिया जाता है; आप.श्रौ.सू. 12.26.1-8। वह इन्द्र के लिए सम्बोधित तृतीय ‘आज्य सत्र’ का पाठ करता है, आश्व.श्रौ.सू. 5.1०.28; ‘प्रत्युपहवो अच्छावाकस्य’ कौषी.ब्रा. 13.8, 25.13, तै.ब्रा. 3.12.9.4 ‘अथ होत्रे अच्छावाकं दीक्षयति’, श.ब्रा. 12.1.1.8; 5.4. 5.22; आलभ्य (बलि) की जाँघ उससे सम्बद्ध होती है (अर्थात उसकी होती है), गो.ब्रा. 1.3.18; 1.5.24; 2.2.2०; 2.3.15; ‘प्रवृताहुतियों के दौरान अन्य के द्वारा ‘वषट्’ उच्चारित किया जाता है, उसके द्वारा नहीं, आश्व.श्रौ.सू. 5.3.12; 4.1.6; बौ.श्रौ.सू. 1.36 ः 15; 1.193 ः 12; आप.श्रौ.सू. 12.5 (नेष्टा द्वारा आगे लाये गये पादप्रक्षालनजल को यजमान पत्नी उसके समीप रख देती है); आप.श्रौ.सू. 1०.1.9; उसका अगिन्कुण्ड सदस् में नेष्टा सेउत्तर दिशा में नियत होता है, आप.श्रौ.सू. 11.14.5 (जिसके दक्षिण में पोता, ब्राह्मणच्छसी एवं होता रहते हैं)। उसे सोम याग में दी जाने वाली हविराहुति का एक भाग हविःशेष के रूप में प्राप्त होता है, आप.श्रौ.सू. 12.25.11; 14.23.13; 18.21.7; 12.1.3; 23.1०.12; मा.श्रौ.सू. 85.4; का.श्रौ.सू. 7.1.6; ‘यत्र अच्छावाक आसीनो ------ होतरि उपहवम् इच्छति’, ला.श्रौ.सू. 2.3.5; वैता.सू. 11.3; (अच्छावाकसमस) पु. अच्छावाक का चमस (प्याला), बौ.श्रौ.सू. 2.28.9 ः 1112, प्रथम के रूप में गृहीत, दशम के रूप में गृहीत, आप.श्रौ.सू. 13.4.12-16; मा.श्रौ.सू. 81.12; नेष्टा एवं अगनीध्र के (चमस) के बीच में रखा गया चमस, मा.श्रौ.सू. 2.4.1.59; उभयतः शुक्रमच्छावाक- चमसमुन्नयति, 81.12; (आच्छावाकचमसमुख्य) अच्छावाक के चमस के प्राथम्य के साथ, आप.श्रौ.सू. 14.3.1०; 12.29.9; मा.श्रौ.सू. 83.17, 86.6. देखें ‘यज्ञायुधानि’ पृ. 65-० चमस। अच्छावाकचमस

"https://sa.wiktionary.org/w/index.php?title=अच्छावाक&oldid=484462" इत्यस्माद् प्रतिप्राप्तम्