अजग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजग¦ न॰ अजं विष्णुं गच्छति शरत्वेन गम--त। शिवधनुषि। अजेन ब्रह्मणा गम्यते गीयते वा कर्म्मणि गम--ड--गै--कवा। विष्णौ पु॰। अजेन गच्छति, अजं छागं यज्ञाङ्गत्वेनवा गच्छति गम--ड। वह्नौ पु॰। प्रज्ञा॰ स्वार्थे अण् आज-गमपि शिवधनुषि
“स्थाणोर्धनुष्याजगमित्यमरमाला।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगम् [ajagam], [अजं विष्णुं गच्छति शरत्वेन गम्-ड] Śiva's bow.

गः [अजेन ब्रह्मणा गम्यते गीयते वा, कर्मणि गम्-ड, गै-क] N. of Viṣṇu.

[अजेन गच्छति अजं छागं यज्ञाङ्गत्वेन गच्छति वा] Fire.

"https://sa.wiktionary.org/w/index.php?title=अजग&oldid=484491" इत्यस्माद् प्रतिप्राप्तम्