अजगर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगरः, पुं, (अजं गिरति ग्रसते यः ग्ट्ट + पचाद्यच् अजस्य गरः षष्ठी तत्पुरुषः) स्वनामख्यातवृहत्- सर्पः । तत्पर्य्यायः । शयुः २ वाहसः ३ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगर पुं।

अजगरसर्पविशेषः

समानार्थक:अजगर,शयु,वाहस

1।8।5।1।2

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ। अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगर¦ पु॰ अजं छागं गिरति गलति गॄ--अच्। वृहत्सर्पे। अजगरं अगस्त्यशापात् वृहत्सर्पभावापन्नं नहुषमधिकृत्यकृतो ग्रन्थः अण्। आजगरम अजगरकथायाम् न॰। तच्चवनपर्व्वणि आजगरोपाख्यानरूपम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगर¦ m. (रः) The Bor, or Boa, a large serpent. (Boa constrictor. E. अज a goat, and गर who swallows. from गृ with अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगर [ajagara], See under अज.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगर/ अज--गर m. (" goat-swallower ") , a huge serpent , boa constrictor AV. etc.

अजगर/ अज--गर m. N. of an असुर

"https://sa.wiktionary.org/w/index.php?title=अजगर&oldid=484495" इत्यस्माद् प्रतिप्राप्तम्