अजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन [ajana], a. [न. ब.] Destitute of men, tenantless, desert. -नः [कुत्सितार्थे नञ्] A bad or insignificant person.

अजनम् [ajanam], [अज् भावे ल्युट्] Moving, driving. -नः Brahmā ˚योनिजः born from Brahmā; i. e. Dakṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन etc. See. s.v.

अजन m. ( अज्) , " the instigator " , ब्रह्मा

अजन n. act of instigating or moving ,

अजन/ अ-जन mfn. destitute of men

अजन/ अ-जन mfn. desert

अजन/ अ-जन m. an insignificant person.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the parent of Buddha. (अञ्जन-Burnouf). भा. I. 3. २४.
(II)--a name of कृष्ण-Hari. भा. X. 3. 1 & 5; 6. २३. [page१-030+ ३३]
"https://sa.wiktionary.org/w/index.php?title=अजन&oldid=484508" इत्यस्माद् प्रतिप्राप्तम्