अजन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्यम्, क्ली, (न जन्यते सम्पाद्यते केनापि न + जन् णिच् यत्) उत्पातः । शुभाशुभसूचकभूकम्पादिः । इत्यमरः ॥ अजननीये त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्य नपुं।

शुभाशुभसूचकः

समानार्थक:अजन्य,उत्पात,उपसर्ग

2।8।109।1।1

अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्. मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्


वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्य¦ स्त्री लौकिकहेतुभिर्न जन्यते जन--णिच्--यत् न॰ त॰। शुभाशुभसूचकेदैवकृते भूकम्पादावुत्पाते। जन्यभिन्ने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्य¦ n. (-न्यं) A portent, an omen; any natural phenomenon, as an earthquake, &c. so considered. mfn. (-न्यः-न्या-न्यं) Not to be born or produced. E. अ neg. and जन्य birth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्य [ajanya], a. Not fit to be produced; not favourable to mankind. -न्यम् [लौकिकहेतुभिर्न जन्यते; जन्-णिच्-यत्] A portentous phenomenon, inauspicious to mankind, such as earth-quake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्य/ अ-जन्य mfn. improper to be produced or born

अजन्य/ अ-जन्य mfn. unfit for mankind

अजन्य/ अ-जन्य n. any portent unfavourable to mankind , as an earthquake.

"https://sa.wiktionary.org/w/index.php?title=अजन्य&oldid=484516" इत्यस्माद् प्रतिप्राप्तम्