अजय्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्यम्, त्रि, (जेतुमशक्यं जि + कर्म्मणि “क्षय्य जय्यौ शक्यार्थे इति यत्” न जय्यं नञ्समासः ।) जेतुम- शक्यं । अजेयं । इति मुग्धबोधव्याकरणं ॥ (यथा रघुवंशे, -- “राज्ञामजय्योऽजनि पुण्डरीकः” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्य¦ त्रि॰ जि--शक्यार्थे यत् न॰ त॰। जेतुमशक्ये दुर्जयेशत्रौ पणे च।
“दैवैरजय्यान् दितिजान् विजिग्ये” इतिभार॰।
“तत्राजय्यं जिगाय तान्” इति मुग्ध॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्य¦ mfn. (-य्यः-य्या-य्यं) Invincible, not to be subdued or surpassed. E. अ neg. जय्य conquerable.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्य [ajayya], a [न. त.] Invincible; सख्युस्ते स किल शतक्रुतो- रजय्यः Ś.6.3. राज्ञामजय्यः R.18.8.

Not proper to be win at play; ˚य्यं जिगाय तान्, Bopadeva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय्य/ अ-जय्य mfn. invincible , improper to be won at play.

"https://sa.wiktionary.org/w/index.php?title=अजय्य&oldid=484537" इत्यस्माद् प्रतिप्राप्तम्