अजाजि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजि(जी)¦ स्त्री अजेन छागेन वीयते गन्धोत्कटत्वात्त्यज्यते अज--इन् वीभावाभावः

६ त॰। सर्वभक्षेणापिछागेन गन्धोत्कटतया त्यज्यमाने, (जीरा) इति प्रसिद्धेजीरके वृक्षे। काकोदुम्बरिकावृक्षे च (पेयारा)॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजिः [ajājiḥ] जी [jī], जी f. [अजेन छागेन वीयते गन्धोत्कटत्वात् त्यज्यते, अज्-इन् वीभावाभावः] Cumin seed (श्वेतजीरक); कृष्णजीरक Nigella Indica; (Mar. काळें, पांढरें जिरें). काकोदुम्बरिका Ficus Oppositifolia. (Mar. धेडउंबर). कृष्णाजाजी विडश्चैव शीतपाकी तथैव च Mb.13.91.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजि f. or अजाजीCuminum Cyminum

अजाजि f. Ficus Oppositifolia

अजाजि f. Nigella Indica.

"https://sa.wiktionary.org/w/index.php?title=अजाजि&oldid=484554" इत्यस्माद् प्रतिप्राप्तम्