अजात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजातः, त्रि, (जन् + कर्त्तरि क्तः न जातः नञ्- समासः ।) अजन्मविशिष्टः । अनुत्पन्नः । यथा । अजातपक्षा इव मातरं खगाः । इति श्रीभागवतं ॥ (यथा दायभागे, -- “ये जाता येऽप्यजाता वा ये च गर्भे व्यवस्थिताः । वृत्तिंतेऽपि हि काङ्क्षन्ति वृत्तिलोपोविगर्हितः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजात¦ mfn. (-तः-ता-तं) Unborn, unproduced. E. अ neg. जात born.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजात [ajāta], [न. त.] Unborn; अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् Pt.1; not yet born, produced, or fully developed; ˚ककुद्, ˚पक्ष &c. -Comp. -अरि, शत्रु a. [न जातः शत्रुः अस्य; जातस्य जन्तुमात्रस्य न शत्रुः] having no enemy or adversary, not an enemy of any one. (-रिः-त्रुः) epithet of Yudhiṣṭhira; हन्त जातमजातारेः प्रथमेन त्वयारिणा Śi.2.82; न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः Ve.3.15; also of Śiva and various other persons. -ककुत्-द् m. (ब.) a young bull whose hump is not yet fully developed, P.V.4.146.-दन्त a. [न जाता दन्ता यस्य यस्मिन् वयसि वा] one without teeth, or (a state) in which one has got no teeth.-पक्ष a. having undeveloped or unfledged wings.-व्यञ्जन a.. having no distinctive marks or features (as a beard.) -व्यवहारः a minor (who has not attained his majority).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजात/ अ-जात mfn. unborn , not yet born , not yet developed.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten sons of हृदीक: Father of three powerful sons: सुदम्ष्ट्र, सुनाभ and कृष्ण. M. ४४. ८२-4.

"https://sa.wiktionary.org/w/index.php?title=अजात&oldid=484557" इत्यस्माद् प्रतिप्राप्तम्