अजिनपत्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनपत्रा, स्त्री, (अजिनं चर्म्म पत्रं पक्षो यस्याः सा) चर्म्मचटिका । चामचिका इति ख्याता । तत्पर्य्यायः । जतुका २ । इत्यमरः ॥ जतूका ३ । इति तट्टीका ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनपत्रा स्त्री।

जतुका

समानार्थक:जतुका,अजिनपत्रा

2।5।26।1।2

जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका। वर्वणा मक्षिका नीला सरघा मधुमक्षिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनपत्रा(त्री)¦ (त्रिका) स्त्री अजिनं चर्मेव सुश्लिष्टंपत्रं पक्षो यस्याः ब॰। (चाम्चिका) इति प्रसिद्धे पक्षिभेदेगौ॰ ङीष् (त्री) तत्रार्थे। ततः स्यार्थे के ह्रस्वे यापि-पत्रिकापि तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनपत्रा¦ f. (-त्रा-त्री) A bat. E. अजिन a hide, and पत्र a wing. [Page011-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=अजिनपत्रा&oldid=484581" इत्यस्माद् प्रतिप्राप्तम्